Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृततनुत्राण kṛtatanutrāṇa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृततनुत्राणः kṛtatanutrāṇaḥ
कृततनुत्राणौ kṛtatanutrāṇau
कृततनुत्राणाः kṛtatanutrāṇāḥ
Vocativo कृततनुत्राण kṛtatanutrāṇa
कृततनुत्राणौ kṛtatanutrāṇau
कृततनुत्राणाः kṛtatanutrāṇāḥ
Acusativo कृततनुत्राणम् kṛtatanutrāṇam
कृततनुत्राणौ kṛtatanutrāṇau
कृततनुत्राणान् kṛtatanutrāṇān
Instrumental कृततनुत्राणेन kṛtatanutrāṇena
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणैः kṛtatanutrāṇaiḥ
Dativo कृततनुत्राणाय kṛtatanutrāṇāya
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणेभ्यः kṛtatanutrāṇebhyaḥ
Ablativo कृततनुत्राणात् kṛtatanutrāṇāt
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणेभ्यः kṛtatanutrāṇebhyaḥ
Genitivo कृततनुत्राणस्य kṛtatanutrāṇasya
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणानाम् kṛtatanutrāṇānām
Locativo कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणेषु kṛtatanutrāṇeṣu