Sanskrit tools

Sanskrit declension


Declension of कृततनुत्राणा kṛtatanutrāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृततनुत्राणा kṛtatanutrāṇā
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Vocative कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Accusative कृततनुत्राणाम् kṛtatanutrāṇām
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Instrumental कृततनुत्राणया kṛtatanutrāṇayā
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभिः kṛtatanutrāṇābhiḥ
Dative कृततनुत्राणायै kṛtatanutrāṇāyai
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभ्यः kṛtatanutrāṇābhyaḥ
Ablative कृततनुत्राणायाः kṛtatanutrāṇāyāḥ
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभ्यः kṛtatanutrāṇābhyaḥ
Genitive कृततनुत्राणायाः kṛtatanutrāṇāyāḥ
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणानाम् kṛtatanutrāṇānām
Locative कृततनुत्राणायाम् kṛtatanutrāṇāyām
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणासु kṛtatanutrāṇāsu