| Singular | Dual | Plural |
Nominativo |
कृततनुत्राणा
kṛtatanutrāṇā
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणाः
kṛtatanutrāṇāḥ
|
Vocativo |
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणाः
kṛtatanutrāṇāḥ
|
Acusativo |
कृततनुत्राणाम्
kṛtatanutrāṇām
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणाः
kṛtatanutrāṇāḥ
|
Instrumental |
कृततनुत्राणया
kṛtatanutrāṇayā
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणाभिः
kṛtatanutrāṇābhiḥ
|
Dativo |
कृततनुत्राणायै
kṛtatanutrāṇāyai
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणाभ्यः
kṛtatanutrāṇābhyaḥ
|
Ablativo |
कृततनुत्राणायाः
kṛtatanutrāṇāyāḥ
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणाभ्यः
kṛtatanutrāṇābhyaḥ
|
Genitivo |
कृततनुत्राणायाः
kṛtatanutrāṇāyāḥ
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणानाम्
kṛtatanutrāṇānām
|
Locativo |
कृततनुत्राणायाम्
kṛtatanutrāṇāyām
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणासु
kṛtatanutrāṇāsu
|