Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृततनुत्राणा kṛtatanutrāṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृततनुत्राणा kṛtatanutrāṇā
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Vocativo कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Acusativo कृततनुत्राणाम् kṛtatanutrāṇām
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणाः kṛtatanutrāṇāḥ
Instrumental कृततनुत्राणया kṛtatanutrāṇayā
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभिः kṛtatanutrāṇābhiḥ
Dativo कृततनुत्राणायै kṛtatanutrāṇāyai
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभ्यः kṛtatanutrāṇābhyaḥ
Ablativo कृततनुत्राणायाः kṛtatanutrāṇāyāḥ
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणाभ्यः kṛtatanutrāṇābhyaḥ
Genitivo कृततनुत्राणायाः kṛtatanutrāṇāyāḥ
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणानाम् kṛtatanutrāṇānām
Locativo कृततनुत्राणायाम् kṛtatanutrāṇāyām
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणासु kṛtatanutrāṇāsu