Sanskrit tools

Sanskrit declension


Declension of कृततनुत्राण kṛtatanutrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृततनुत्राणम् kṛtatanutrāṇam
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणानि kṛtatanutrāṇāni
Vocative कृततनुत्राण kṛtatanutrāṇa
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणानि kṛtatanutrāṇāni
Accusative कृततनुत्राणम् kṛtatanutrāṇam
कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणानि kṛtatanutrāṇāni
Instrumental कृततनुत्राणेन kṛtatanutrāṇena
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणैः kṛtatanutrāṇaiḥ
Dative कृततनुत्राणाय kṛtatanutrāṇāya
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणेभ्यः kṛtatanutrāṇebhyaḥ
Ablative कृततनुत्राणात् kṛtatanutrāṇāt
कृततनुत्राणाभ्याम् kṛtatanutrāṇābhyām
कृततनुत्राणेभ्यः kṛtatanutrāṇebhyaḥ
Genitive कृततनुत्राणस्य kṛtatanutrāṇasya
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणानाम् kṛtatanutrāṇānām
Locative कृततनुत्राणे kṛtatanutrāṇe
कृततनुत्राणयोः kṛtatanutrāṇayoḥ
कृततनुत्राणेषु kṛtatanutrāṇeṣu