| Singular | Dual | Plural |
Nominativo |
कृततनुत्राणम्
kṛtatanutrāṇam
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणानि
kṛtatanutrāṇāni
|
Vocativo |
कृततनुत्राण
kṛtatanutrāṇa
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणानि
kṛtatanutrāṇāni
|
Acusativo |
कृततनुत्राणम्
kṛtatanutrāṇam
|
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणानि
kṛtatanutrāṇāni
|
Instrumental |
कृततनुत्राणेन
kṛtatanutrāṇena
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणैः
kṛtatanutrāṇaiḥ
|
Dativo |
कृततनुत्राणाय
kṛtatanutrāṇāya
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणेभ्यः
kṛtatanutrāṇebhyaḥ
|
Ablativo |
कृततनुत्राणात्
kṛtatanutrāṇāt
|
कृततनुत्राणाभ्याम्
kṛtatanutrāṇābhyām
|
कृततनुत्राणेभ्यः
kṛtatanutrāṇebhyaḥ
|
Genitivo |
कृततनुत्राणस्य
kṛtatanutrāṇasya
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणानाम्
kṛtatanutrāṇānām
|
Locativo |
कृततनुत्राणे
kṛtatanutrāṇe
|
कृततनुत्राणयोः
kṛtatanutrāṇayoḥ
|
कृततनुत्राणेषु
kṛtatanutrāṇeṣu
|