Sanskrit tools

Sanskrit declension


Declension of कृततीर्था kṛtatīrthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृततीर्था kṛtatīrthā
कृततीर्थे kṛtatīrthe
कृततीर्थाः kṛtatīrthāḥ
Vocative कृततीर्थे kṛtatīrthe
कृततीर्थे kṛtatīrthe
कृततीर्थाः kṛtatīrthāḥ
Accusative कृततीर्थाम् kṛtatīrthām
कृततीर्थे kṛtatīrthe
कृततीर्थाः kṛtatīrthāḥ
Instrumental कृततीर्थया kṛtatīrthayā
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थाभिः kṛtatīrthābhiḥ
Dative कृततीर्थायै kṛtatīrthāyai
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थाभ्यः kṛtatīrthābhyaḥ
Ablative कृततीर्थायाः kṛtatīrthāyāḥ
कृततीर्थाभ्याम् kṛtatīrthābhyām
कृततीर्थाभ्यः kṛtatīrthābhyaḥ
Genitive कृततीर्थायाः kṛtatīrthāyāḥ
कृततीर्थयोः kṛtatīrthayoḥ
कृततीर्थानाम् kṛtatīrthānām
Locative कृततीर्थायाम् kṛtatīrthāyām
कृततीर्थयोः kṛtatīrthayoḥ
कृततीर्थासु kṛtatīrthāsu