| Singular | Dual | Plural |
Nominative |
कृततीर्था
kṛtatīrthā
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Vocative |
कृततीर्थे
kṛtatīrthe
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Accusative |
कृततीर्थाम्
kṛtatīrthām
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Instrumental |
कृततीर्थया
kṛtatīrthayā
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभिः
kṛtatīrthābhiḥ
|
Dative |
कृततीर्थायै
kṛtatīrthāyai
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभ्यः
kṛtatīrthābhyaḥ
|
Ablative |
कृततीर्थायाः
kṛtatīrthāyāḥ
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभ्यः
kṛtatīrthābhyaḥ
|
Genitive |
कृततीर्थायाः
kṛtatīrthāyāḥ
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थानाम्
kṛtatīrthānām
|
Locative |
कृततीर्थायाम्
kṛtatīrthāyām
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थासु
kṛtatīrthāsu
|