| Singular | Dual | Plural |
Nominativo |
कृततीर्था
kṛtatīrthā
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Vocativo |
कृततीर्थे
kṛtatīrthe
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Acusativo |
कृततीर्थाम्
kṛtatīrthām
|
कृततीर्थे
kṛtatīrthe
|
कृततीर्थाः
kṛtatīrthāḥ
|
Instrumental |
कृततीर्थया
kṛtatīrthayā
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभिः
kṛtatīrthābhiḥ
|
Dativo |
कृततीर्थायै
kṛtatīrthāyai
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभ्यः
kṛtatīrthābhyaḥ
|
Ablativo |
कृततीर्थायाः
kṛtatīrthāyāḥ
|
कृततीर्थाभ्याम्
kṛtatīrthābhyām
|
कृततीर्थाभ्यः
kṛtatīrthābhyaḥ
|
Genitivo |
कृततीर्थायाः
kṛtatīrthāyāḥ
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थानाम्
kṛtatīrthānām
|
Locativo |
कृततीर्थायाम्
kṛtatīrthāyām
|
कृततीर्थयोः
kṛtatīrthayoḥ
|
कृततीर्थासु
kṛtatīrthāsu
|