Sanskrit tools

Sanskrit declension


Declension of कृतत्राणा kṛtatrāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतत्राणा kṛtatrāṇā
कृतत्राणे kṛtatrāṇe
कृतत्राणाः kṛtatrāṇāḥ
Vocative कृतत्राणे kṛtatrāṇe
कृतत्राणे kṛtatrāṇe
कृतत्राणाः kṛtatrāṇāḥ
Accusative कृतत्राणाम् kṛtatrāṇām
कृतत्राणे kṛtatrāṇe
कृतत्राणाः kṛtatrāṇāḥ
Instrumental कृतत्राणया kṛtatrāṇayā
कृतत्राणाभ्याम् kṛtatrāṇābhyām
कृतत्राणाभिः kṛtatrāṇābhiḥ
Dative कृतत्राणायै kṛtatrāṇāyai
कृतत्राणाभ्याम् kṛtatrāṇābhyām
कृतत्राणाभ्यः kṛtatrāṇābhyaḥ
Ablative कृतत्राणायाः kṛtatrāṇāyāḥ
कृतत्राणाभ्याम् kṛtatrāṇābhyām
कृतत्राणाभ्यः kṛtatrāṇābhyaḥ
Genitive कृतत्राणायाः kṛtatrāṇāyāḥ
कृतत्राणयोः kṛtatrāṇayoḥ
कृतत्राणानाम् kṛtatrāṇānām
Locative कृतत्राणायाम् kṛtatrāṇāyām
कृतत्राणयोः kṛtatrāṇayoḥ
कृतत्राणासु kṛtatrāṇāsu