| Singular | Dual | Plural |
Nominativo |
कृतत्राणा
kṛtatrāṇā
|
कृतत्राणे
kṛtatrāṇe
|
कृतत्राणाः
kṛtatrāṇāḥ
|
Vocativo |
कृतत्राणे
kṛtatrāṇe
|
कृतत्राणे
kṛtatrāṇe
|
कृतत्राणाः
kṛtatrāṇāḥ
|
Acusativo |
कृतत्राणाम्
kṛtatrāṇām
|
कृतत्राणे
kṛtatrāṇe
|
कृतत्राणाः
kṛtatrāṇāḥ
|
Instrumental |
कृतत्राणया
kṛtatrāṇayā
|
कृतत्राणाभ्याम्
kṛtatrāṇābhyām
|
कृतत्राणाभिः
kṛtatrāṇābhiḥ
|
Dativo |
कृतत्राणायै
kṛtatrāṇāyai
|
कृतत्राणाभ्याम्
kṛtatrāṇābhyām
|
कृतत्राणाभ्यः
kṛtatrāṇābhyaḥ
|
Ablativo |
कृतत्राणायाः
kṛtatrāṇāyāḥ
|
कृतत्राणाभ्याम्
kṛtatrāṇābhyām
|
कृतत्राणाभ्यः
kṛtatrāṇābhyaḥ
|
Genitivo |
कृतत्राणायाः
kṛtatrāṇāyāḥ
|
कृतत्राणयोः
kṛtatrāṇayoḥ
|
कृतत्राणानाम्
kṛtatrāṇānām
|
Locativo |
कृतत्राणायाम्
kṛtatrāṇāyām
|
कृतत्राणयोः
kṛtatrāṇayoḥ
|
कृतत्राणासु
kṛtatrāṇāsu
|