Sanskrit tools

Sanskrit declension


Declension of कृतदारा kṛtadārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदारा kṛtadārā
कृतदारे kṛtadāre
कृतदाराः kṛtadārāḥ
Vocative कृतदारे kṛtadāre
कृतदारे kṛtadāre
कृतदाराः kṛtadārāḥ
Accusative कृतदाराम् kṛtadārām
कृतदारे kṛtadāre
कृतदाराः kṛtadārāḥ
Instrumental कृतदारया kṛtadārayā
कृतदाराभ्याम् kṛtadārābhyām
कृतदाराभिः kṛtadārābhiḥ
Dative कृतदारायै kṛtadārāyai
कृतदाराभ्याम् kṛtadārābhyām
कृतदाराभ्यः kṛtadārābhyaḥ
Ablative कृतदारायाः kṛtadārāyāḥ
कृतदाराभ्याम् kṛtadārābhyām
कृतदाराभ्यः kṛtadārābhyaḥ
Genitive कृतदारायाः kṛtadārāyāḥ
कृतदारयोः kṛtadārayoḥ
कृतदाराणाम् kṛtadārāṇām
Locative कृतदारायाम् kṛtadārāyām
कृतदारयोः kṛtadārayoḥ
कृतदारासु kṛtadārāsu