Singular | Dual | Plural | |
Nominativo |
कृतदारा
kṛtadārā |
कृतदारे
kṛtadāre |
कृतदाराः
kṛtadārāḥ |
Vocativo |
कृतदारे
kṛtadāre |
कृतदारे
kṛtadāre |
कृतदाराः
kṛtadārāḥ |
Acusativo |
कृतदाराम्
kṛtadārām |
कृतदारे
kṛtadāre |
कृतदाराः
kṛtadārāḥ |
Instrumental |
कृतदारया
kṛtadārayā |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदाराभिः
kṛtadārābhiḥ |
Dativo |
कृतदारायै
kṛtadārāyai |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदाराभ्यः
kṛtadārābhyaḥ |
Ablativo |
कृतदारायाः
kṛtadārāyāḥ |
कृतदाराभ्याम्
kṛtadārābhyām |
कृतदाराभ्यः
kṛtadārābhyaḥ |
Genitivo |
कृतदारायाः
kṛtadārāyāḥ |
कृतदारयोः
kṛtadārayoḥ |
कृतदाराणाम्
kṛtadārāṇām |
Locativo |
कृतदारायाम्
kṛtadārāyām |
कृतदारयोः
kṛtadārayoḥ |
कृतदारासु
kṛtadārāsu |