Sanskrit tools

Sanskrit declension


Declension of कृतदास kṛtadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदासः kṛtadāsaḥ
कृतदासौ kṛtadāsau
कृतदासाः kṛtadāsāḥ
Vocative कृतदास kṛtadāsa
कृतदासौ kṛtadāsau
कृतदासाः kṛtadāsāḥ
Accusative कृतदासम् kṛtadāsam
कृतदासौ kṛtadāsau
कृतदासान् kṛtadāsān
Instrumental कृतदासेन kṛtadāsena
कृतदासाभ्याम् kṛtadāsābhyām
कृतदासैः kṛtadāsaiḥ
Dative कृतदासाय kṛtadāsāya
कृतदासाभ्याम् kṛtadāsābhyām
कृतदासेभ्यः kṛtadāsebhyaḥ
Ablative कृतदासात् kṛtadāsāt
कृतदासाभ्याम् kṛtadāsābhyām
कृतदासेभ्यः kṛtadāsebhyaḥ
Genitive कृतदासस्य kṛtadāsasya
कृतदासयोः kṛtadāsayoḥ
कृतदासानाम् kṛtadāsānām
Locative कृतदासे kṛtadāse
कृतदासयोः kṛtadāsayoḥ
कृतदासेषु kṛtadāseṣu