Singular | Dual | Plural | |
Nominative |
कृतदासः
kṛtadāsaḥ |
कृतदासौ
kṛtadāsau |
कृतदासाः
kṛtadāsāḥ |
Vocative |
कृतदास
kṛtadāsa |
कृतदासौ
kṛtadāsau |
कृतदासाः
kṛtadāsāḥ |
Accusative |
कृतदासम्
kṛtadāsam |
कृतदासौ
kṛtadāsau |
कृतदासान्
kṛtadāsān |
Instrumental |
कृतदासेन
kṛtadāsena |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासैः
kṛtadāsaiḥ |
Dative |
कृतदासाय
kṛtadāsāya |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासेभ्यः
kṛtadāsebhyaḥ |
Ablative |
कृतदासात्
kṛtadāsāt |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासेभ्यः
kṛtadāsebhyaḥ |
Genitive |
कृतदासस्य
kṛtadāsasya |
कृतदासयोः
kṛtadāsayoḥ |
कृतदासानाम्
kṛtadāsānām |
Locative |
कृतदासे
kṛtadāse |
कृतदासयोः
kṛtadāsayoḥ |
कृतदासेषु
kṛtadāseṣu |