Singular | Dual | Plural | |
Nominativo |
कृतदासः
kṛtadāsaḥ |
कृतदासौ
kṛtadāsau |
कृतदासाः
kṛtadāsāḥ |
Vocativo |
कृतदास
kṛtadāsa |
कृतदासौ
kṛtadāsau |
कृतदासाः
kṛtadāsāḥ |
Acusativo |
कृतदासम्
kṛtadāsam |
कृतदासौ
kṛtadāsau |
कृतदासान्
kṛtadāsān |
Instrumental |
कृतदासेन
kṛtadāsena |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासैः
kṛtadāsaiḥ |
Dativo |
कृतदासाय
kṛtadāsāya |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासेभ्यः
kṛtadāsebhyaḥ |
Ablativo |
कृतदासात्
kṛtadāsāt |
कृतदासाभ्याम्
kṛtadāsābhyām |
कृतदासेभ्यः
kṛtadāsebhyaḥ |
Genitivo |
कृतदासस्य
kṛtadāsasya |
कृतदासयोः
kṛtadāsayoḥ |
कृतदासानाम्
kṛtadāsānām |
Locativo |
कृतदासे
kṛtadāse |
कृतदासयोः
kṛtadāsayoḥ |
कृतदासेषु
kṛtadāseṣu |