Sanskrit tools

Sanskrit declension


Declension of कृतदेशा kṛtadeśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतदेशा kṛtadeśā
कृतदेशे kṛtadeśe
कृतदेशाः kṛtadeśāḥ
Vocative कृतदेशे kṛtadeśe
कृतदेशे kṛtadeśe
कृतदेशाः kṛtadeśāḥ
Accusative कृतदेशाम् kṛtadeśām
कृतदेशे kṛtadeśe
कृतदेशाः kṛtadeśāḥ
Instrumental कृतदेशया kṛtadeśayā
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशाभिः kṛtadeśābhiḥ
Dative कृतदेशायै kṛtadeśāyai
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशाभ्यः kṛtadeśābhyaḥ
Ablative कृतदेशायाः kṛtadeśāyāḥ
कृतदेशाभ्याम् kṛtadeśābhyām
कृतदेशाभ्यः kṛtadeśābhyaḥ
Genitive कृतदेशायाः kṛtadeśāyāḥ
कृतदेशयोः kṛtadeśayoḥ
कृतदेशानाम् kṛtadeśānām
Locative कृतदेशायाम् kṛtadeśāyām
कृतदेशयोः kṛtadeśayoḥ
कृतदेशासु kṛtadeśāsu