Singular | Dual | Plural | |
Nominative |
कृतदेशा
kṛtadeśā |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Vocative |
कृतदेशे
kṛtadeśe |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Accusative |
कृतदेशाम्
kṛtadeśām |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Instrumental |
कृतदेशया
kṛtadeśayā |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभिः
kṛtadeśābhiḥ |
Dative |
कृतदेशायै
kṛtadeśāyai |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभ्यः
kṛtadeśābhyaḥ |
Ablative |
कृतदेशायाः
kṛtadeśāyāḥ |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभ्यः
kṛtadeśābhyaḥ |
Genitive |
कृतदेशायाः
kṛtadeśāyāḥ |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशानाम्
kṛtadeśānām |
Locative |
कृतदेशायाम्
kṛtadeśāyām |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशासु
kṛtadeśāsu |