Singular | Dual | Plural | |
Nominativo |
कृतदेशा
kṛtadeśā |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Vocativo |
कृतदेशे
kṛtadeśe |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Acusativo |
कृतदेशाम्
kṛtadeśām |
कृतदेशे
kṛtadeśe |
कृतदेशाः
kṛtadeśāḥ |
Instrumental |
कृतदेशया
kṛtadeśayā |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभिः
kṛtadeśābhiḥ |
Dativo |
कृतदेशायै
kṛtadeśāyai |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभ्यः
kṛtadeśābhyaḥ |
Ablativo |
कृतदेशायाः
kṛtadeśāyāḥ |
कृतदेशाभ्याम्
kṛtadeśābhyām |
कृतदेशाभ्यः
kṛtadeśābhyaḥ |
Genitivo |
कृतदेशायाः
kṛtadeśāyāḥ |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशानाम्
kṛtadeśānām |
Locativo |
कृतदेशायाम्
kṛtadeśāyām |
कृतदेशयोः
kṛtadeśayoḥ |
कृतदेशासु
kṛtadeśāsu |