Sanskrit tools

Sanskrit declension


Declension of कृतद्युति kṛtadyuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतद्युतिः kṛtadyutiḥ
कृतद्युती kṛtadyutī
कृतद्युतयः kṛtadyutayaḥ
Vocative कृतद्युते kṛtadyute
कृतद्युती kṛtadyutī
कृतद्युतयः kṛtadyutayaḥ
Accusative कृतद्युतिम् kṛtadyutim
कृतद्युती kṛtadyutī
कृतद्युतीः kṛtadyutīḥ
Instrumental कृतद्युत्या kṛtadyutyā
कृतद्युतिभ्याम् kṛtadyutibhyām
कृतद्युतिभिः kṛtadyutibhiḥ
Dative कृतद्युतये kṛtadyutaye
कृतद्युत्यै kṛtadyutyai
कृतद्युतिभ्याम् kṛtadyutibhyām
कृतद्युतिभ्यः kṛtadyutibhyaḥ
Ablative कृतद्युतेः kṛtadyuteḥ
कृतद्युत्याः kṛtadyutyāḥ
कृतद्युतिभ्याम् kṛtadyutibhyām
कृतद्युतिभ्यः kṛtadyutibhyaḥ
Genitive कृतद्युतेः kṛtadyuteḥ
कृतद्युत्याः kṛtadyutyāḥ
कृतद्युत्योः kṛtadyutyoḥ
कृतद्युतीनाम् kṛtadyutīnām
Locative कृतद्युतौ kṛtadyutau
कृतद्युत्याम् kṛtadyutyām
कृतद्युत्योः kṛtadyutyoḥ
कृतद्युतिषु kṛtadyutiṣu