Singular | Dual | Plural | |
Nominativo |
कृतद्युतिः
kṛtadyutiḥ |
कृतद्युती
kṛtadyutī |
कृतद्युतयः
kṛtadyutayaḥ |
Vocativo |
कृतद्युते
kṛtadyute |
कृतद्युती
kṛtadyutī |
कृतद्युतयः
kṛtadyutayaḥ |
Acusativo |
कृतद्युतिम्
kṛtadyutim |
कृतद्युती
kṛtadyutī |
कृतद्युतीः
kṛtadyutīḥ |
Instrumental |
कृतद्युत्या
kṛtadyutyā |
कृतद्युतिभ्याम्
kṛtadyutibhyām |
कृतद्युतिभिः
kṛtadyutibhiḥ |
Dativo |
कृतद्युतये
kṛtadyutaye कृतद्युत्यै kṛtadyutyai |
कृतद्युतिभ्याम्
kṛtadyutibhyām |
कृतद्युतिभ्यः
kṛtadyutibhyaḥ |
Ablativo |
कृतद्युतेः
kṛtadyuteḥ कृतद्युत्याः kṛtadyutyāḥ |
कृतद्युतिभ्याम्
kṛtadyutibhyām |
कृतद्युतिभ्यः
kṛtadyutibhyaḥ |
Genitivo |
कृतद्युतेः
kṛtadyuteḥ कृतद्युत्याः kṛtadyutyāḥ |
कृतद्युत्योः
kṛtadyutyoḥ |
कृतद्युतीनाम्
kṛtadyutīnām |
Locativo |
कृतद्युतौ
kṛtadyutau कृतद्युत्याम् kṛtadyutyām |
कृतद्युत्योः
kṛtadyutyoḥ |
कृतद्युतिषु
kṛtadyutiṣu |