Sanskrit tools

Sanskrit declension


Declension of कृतद्विष्ट kṛtadviṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतद्विष्टः kṛtadviṣṭaḥ
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टाः kṛtadviṣṭāḥ
Vocative कृतद्विष्ट kṛtadviṣṭa
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टाः kṛtadviṣṭāḥ
Accusative कृतद्विष्टम् kṛtadviṣṭam
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टान् kṛtadviṣṭān
Instrumental कृतद्विष्टेन kṛtadviṣṭena
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टैः kṛtadviṣṭaiḥ
Dative कृतद्विष्टाय kṛtadviṣṭāya
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टेभ्यः kṛtadviṣṭebhyaḥ
Ablative कृतद्विष्टात् kṛtadviṣṭāt
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टेभ्यः kṛtadviṣṭebhyaḥ
Genitive कृतद्विष्टस्य kṛtadviṣṭasya
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टानाम् kṛtadviṣṭānām
Locative कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टेषु kṛtadviṣṭeṣu