Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतद्विष्ट kṛtadviṣṭa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतद्विष्टः kṛtadviṣṭaḥ
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टाः kṛtadviṣṭāḥ
Vocativo कृतद्विष्ट kṛtadviṣṭa
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टाः kṛtadviṣṭāḥ
Acusativo कृतद्विष्टम् kṛtadviṣṭam
कृतद्विष्टौ kṛtadviṣṭau
कृतद्विष्टान् kṛtadviṣṭān
Instrumental कृतद्विष्टेन kṛtadviṣṭena
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टैः kṛtadviṣṭaiḥ
Dativo कृतद्विष्टाय kṛtadviṣṭāya
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टेभ्यः kṛtadviṣṭebhyaḥ
Ablativo कृतद्विष्टात् kṛtadviṣṭāt
कृतद्विष्टाभ्याम् kṛtadviṣṭābhyām
कृतद्विष्टेभ्यः kṛtadviṣṭebhyaḥ
Genitivo कृतद्विष्टस्य kṛtadviṣṭasya
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टानाम् kṛtadviṣṭānām
Locativo कृतद्विष्टे kṛtadviṣṭe
कृतद्विष्टयोः kṛtadviṣṭayoḥ
कृतद्विष्टेषु kṛtadviṣṭeṣu