Sanskrit tools

Sanskrit declension


Declension of कृतधर्म kṛtadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतधर्मः kṛtadharmaḥ
कृतधर्मौ kṛtadharmau
कृतधर्माः kṛtadharmāḥ
Vocative कृतधर्म kṛtadharma
कृतधर्मौ kṛtadharmau
कृतधर्माः kṛtadharmāḥ
Accusative कृतधर्मम् kṛtadharmam
कृतधर्मौ kṛtadharmau
कृतधर्मान् kṛtadharmān
Instrumental कृतधर्मेण kṛtadharmeṇa
कृतधर्माभ्याम् kṛtadharmābhyām
कृतधर्मैः kṛtadharmaiḥ
Dative कृतधर्माय kṛtadharmāya
कृतधर्माभ्याम् kṛtadharmābhyām
कृतधर्मेभ्यः kṛtadharmebhyaḥ
Ablative कृतधर्मात् kṛtadharmāt
कृतधर्माभ्याम् kṛtadharmābhyām
कृतधर्मेभ्यः kṛtadharmebhyaḥ
Genitive कृतधर्मस्य kṛtadharmasya
कृतधर्मयोः kṛtadharmayoḥ
कृतधर्माणाम् kṛtadharmāṇām
Locative कृतधर्मे kṛtadharme
कृतधर्मयोः kṛtadharmayoḥ
कृतधर्मेषु kṛtadharmeṣu