| Singular | Dual | Plural |
Nominativo |
कृतधर्मः
kṛtadharmaḥ
|
कृतधर्मौ
kṛtadharmau
|
कृतधर्माः
kṛtadharmāḥ
|
Vocativo |
कृतधर्म
kṛtadharma
|
कृतधर्मौ
kṛtadharmau
|
कृतधर्माः
kṛtadharmāḥ
|
Acusativo |
कृतधर्मम्
kṛtadharmam
|
कृतधर्मौ
kṛtadharmau
|
कृतधर्मान्
kṛtadharmān
|
Instrumental |
कृतधर्मेण
kṛtadharmeṇa
|
कृतधर्माभ्याम्
kṛtadharmābhyām
|
कृतधर्मैः
kṛtadharmaiḥ
|
Dativo |
कृतधर्माय
kṛtadharmāya
|
कृतधर्माभ्याम्
kṛtadharmābhyām
|
कृतधर्मेभ्यः
kṛtadharmebhyaḥ
|
Ablativo |
कृतधर्मात्
kṛtadharmāt
|
कृतधर्माभ्याम्
kṛtadharmābhyām
|
कृतधर्मेभ्यः
kṛtadharmebhyaḥ
|
Genitivo |
कृतधर्मस्य
kṛtadharmasya
|
कृतधर्मयोः
kṛtadharmayoḥ
|
कृतधर्माणाम्
kṛtadharmāṇām
|
Locativo |
कृतधर्मे
kṛtadharme
|
कृतधर्मयोः
kṛtadharmayoḥ
|
कृतधर्मेषु
kṛtadharmeṣu
|