Sanskrit tools

Sanskrit declension


Declension of कृतधर्मन् kṛtadharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतधर्मा kṛtadharmā
कृतधर्माणौ kṛtadharmāṇau
कृतधर्माणः kṛtadharmāṇaḥ
Vocative कृतधर्मन् kṛtadharman
कृतधर्माणौ kṛtadharmāṇau
कृतधर्माणः kṛtadharmāṇaḥ
Accusative कृतधर्माणम् kṛtadharmāṇam
कृतधर्माणौ kṛtadharmāṇau
कृतधर्मणः kṛtadharmaṇaḥ
Instrumental कृतधर्मणा kṛtadharmaṇā
कृतधर्मभ्याम् kṛtadharmabhyām
कृतधर्मभिः kṛtadharmabhiḥ
Dative कृतधर्मणे kṛtadharmaṇe
कृतधर्मभ्याम् kṛtadharmabhyām
कृतधर्मभ्यः kṛtadharmabhyaḥ
Ablative कृतधर्मणः kṛtadharmaṇaḥ
कृतधर्मभ्याम् kṛtadharmabhyām
कृतधर्मभ्यः kṛtadharmabhyaḥ
Genitive कृतधर्मणः kṛtadharmaṇaḥ
कृतधर्मणोः kṛtadharmaṇoḥ
कृतधर्मणाम् kṛtadharmaṇām
Locative कृतधर्मणि kṛtadharmaṇi
कृतधर्मणोः kṛtadharmaṇoḥ
कृतधर्मसु kṛtadharmasu