| Singular | Dual | Plural |
Nominative |
कृतधर्मा
kṛtadharmā
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्माणः
kṛtadharmāṇaḥ
|
Vocative |
कृतधर्मन्
kṛtadharman
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्माणः
kṛtadharmāṇaḥ
|
Accusative |
कृतधर्माणम्
kṛtadharmāṇam
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्मणः
kṛtadharmaṇaḥ
|
Instrumental |
कृतधर्मणा
kṛtadharmaṇā
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभिः
kṛtadharmabhiḥ
|
Dative |
कृतधर्मणे
kṛtadharmaṇe
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभ्यः
kṛtadharmabhyaḥ
|
Ablative |
कृतधर्मणः
kṛtadharmaṇaḥ
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभ्यः
kṛtadharmabhyaḥ
|
Genitive |
कृतधर्मणः
kṛtadharmaṇaḥ
|
कृतधर्मणोः
kṛtadharmaṇoḥ
|
कृतधर्मणाम्
kṛtadharmaṇām
|
Locative |
कृतधर्मणि
kṛtadharmaṇi
|
कृतधर्मणोः
kṛtadharmaṇoḥ
|
कृतधर्मसु
kṛtadharmasu
|