| Singular | Dual | Plural |
Nominativo |
कृतधर्मा
kṛtadharmā
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्माणः
kṛtadharmāṇaḥ
|
Vocativo |
कृतधर्मन्
kṛtadharman
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्माणः
kṛtadharmāṇaḥ
|
Acusativo |
कृतधर्माणम्
kṛtadharmāṇam
|
कृतधर्माणौ
kṛtadharmāṇau
|
कृतधर्मणः
kṛtadharmaṇaḥ
|
Instrumental |
कृतधर्मणा
kṛtadharmaṇā
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभिः
kṛtadharmabhiḥ
|
Dativo |
कृतधर्मणे
kṛtadharmaṇe
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभ्यः
kṛtadharmabhyaḥ
|
Ablativo |
कृतधर्मणः
kṛtadharmaṇaḥ
|
कृतधर्मभ्याम्
kṛtadharmabhyām
|
कृतधर्मभ्यः
kṛtadharmabhyaḥ
|
Genitivo |
कृतधर्मणः
kṛtadharmaṇaḥ
|
कृतधर्मणोः
kṛtadharmaṇoḥ
|
कृतधर्मणाम्
kṛtadharmaṇām
|
Locativo |
कृतधर्मणि
kṛtadharmaṇi
|
कृतधर्मणोः
kṛtadharmaṇoḥ
|
कृतधर्मसु
kṛtadharmasu
|