Singular | Dual | Plural | |
Nominative |
कृतधीः
kṛtadhīḥ |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Vocative |
कृतधीः
kṛtadhīḥ |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Accusative |
कृतध्यम्
kṛtadhyam |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Instrumental |
कृतध्या
kṛtadhyā |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभिः
kṛtadhībhiḥ |
Dative |
कृतध्ये
kṛtadhye |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभ्यः
kṛtadhībhyaḥ |
Ablative |
कृतध्यः
kṛtadhyaḥ |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभ्यः
kṛtadhībhyaḥ |
Genitive |
कृतध्यः
kṛtadhyaḥ |
कृतध्योः
kṛtadhyoḥ |
कृतध्याम्
kṛtadhyām |
Locative |
कृतध्यि
kṛtadhyi |
कृतध्योः
kṛtadhyoḥ |
कृतधीषु
kṛtadhīṣu |