Sanskrit tools

Sanskrit declension


Declension of कृतधी kṛtadhī, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative कृतधीः kṛtadhīḥ
कृतध्यौ kṛtadhyau
कृतध्यः kṛtadhyaḥ
Vocative कृतधीः kṛtadhīḥ
कृतध्यौ kṛtadhyau
कृतध्यः kṛtadhyaḥ
Accusative कृतध्यम् kṛtadhyam
कृतध्यौ kṛtadhyau
कृतध्यः kṛtadhyaḥ
Instrumental कृतध्या kṛtadhyā
कृतधीभ्याम् kṛtadhībhyām
कृतधीभिः kṛtadhībhiḥ
Dative कृतध्ये kṛtadhye
कृतधीभ्याम् kṛtadhībhyām
कृतधीभ्यः kṛtadhībhyaḥ
Ablative कृतध्यः kṛtadhyaḥ
कृतधीभ्याम् kṛtadhībhyām
कृतधीभ्यः kṛtadhībhyaḥ
Genitive कृतध्यः kṛtadhyaḥ
कृतध्योः kṛtadhyoḥ
कृतध्याम् kṛtadhyām
Locative कृतध्यि kṛtadhyi
कृतध्योः kṛtadhyoḥ
कृतधीषु kṛtadhīṣu