Singular | Dual | Plural | |
Nominativo |
कृतधीः
kṛtadhīḥ |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Vocativo |
कृतधीः
kṛtadhīḥ |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Acusativo |
कृतध्यम्
kṛtadhyam |
कृतध्यौ
kṛtadhyau |
कृतध्यः
kṛtadhyaḥ |
Instrumental |
कृतध्या
kṛtadhyā |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभिः
kṛtadhībhiḥ |
Dativo |
कृतध्ये
kṛtadhye |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभ्यः
kṛtadhībhyaḥ |
Ablativo |
कृतध्यः
kṛtadhyaḥ |
कृतधीभ्याम्
kṛtadhībhyām |
कृतधीभ्यः
kṛtadhībhyaḥ |
Genitivo |
कृतध्यः
kṛtadhyaḥ |
कृतध्योः
kṛtadhyoḥ |
कृतध्याम्
kṛtadhyām |
Locativo |
कृतध्यि
kṛtadhyi |
कृतध्योः
kṛtadhyoḥ |
कृतधीषु
kṛtadhīṣu |