Sanskrit tools

Sanskrit declension


Declension of कृतधि kṛtadhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतधि kṛtadhi
कृतधिनी kṛtadhinī
कृतधीनि kṛtadhīni
Vocative कृतधे kṛtadhe
कृतधि kṛtadhi
कृतधिनी kṛtadhinī
कृतधीनि kṛtadhīni
Accusative कृतधि kṛtadhi
कृतधिनी kṛtadhinī
कृतधीनि kṛtadhīni
Instrumental कृतधिना kṛtadhinā
कृतधिभ्याम् kṛtadhibhyām
कृतधिभिः kṛtadhibhiḥ
Dative कृतधिने kṛtadhine
कृतधिभ्याम् kṛtadhibhyām
कृतधिभ्यः kṛtadhibhyaḥ
Ablative कृतधिनः kṛtadhinaḥ
कृतधिभ्याम् kṛtadhibhyām
कृतधिभ्यः kṛtadhibhyaḥ
Genitive कृतधिनः kṛtadhinaḥ
कृतधिनोः kṛtadhinoḥ
कृतधीनाम् kṛtadhīnām
Locative कृतधिनि kṛtadhini
कृतधिनोः kṛtadhinoḥ
कृतधिषु kṛtadhiṣu