Singular | Dual | Plural | |
Nominative |
कृतधि
kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Vocative |
कृतधे
kṛtadhe कृतधि kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Accusative |
कृतधि
kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Instrumental |
कृतधिना
kṛtadhinā |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभिः
kṛtadhibhiḥ |
Dative |
कृतधिने
kṛtadhine |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभ्यः
kṛtadhibhyaḥ |
Ablative |
कृतधिनः
kṛtadhinaḥ |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभ्यः
kṛtadhibhyaḥ |
Genitive |
कृतधिनः
kṛtadhinaḥ |
कृतधिनोः
kṛtadhinoḥ |
कृतधीनाम्
kṛtadhīnām |
Locative |
कृतधिनि
kṛtadhini |
कृतधिनोः
kṛtadhinoḥ |
कृतधिषु
kṛtadhiṣu |