Singular | Dual | Plural | |
Nominativo |
कृतधि
kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Vocativo |
कृतधे
kṛtadhe कृतधि kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Acusativo |
कृतधि
kṛtadhi |
कृतधिनी
kṛtadhinī |
कृतधीनि
kṛtadhīni |
Instrumental |
कृतधिना
kṛtadhinā |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभिः
kṛtadhibhiḥ |
Dativo |
कृतधिने
kṛtadhine |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभ्यः
kṛtadhibhyaḥ |
Ablativo |
कृतधिनः
kṛtadhinaḥ |
कृतधिभ्याम्
kṛtadhibhyām |
कृतधिभ्यः
kṛtadhibhyaḥ |
Genitivo |
कृतधिनः
kṛtadhinaḥ |
कृतधिनोः
kṛtadhinoḥ |
कृतधीनाम्
kṛtadhīnām |
Locativo |
कृतधिनि
kṛtadhini |
कृतधिनोः
kṛtadhinoḥ |
कृतधिषु
kṛtadhiṣu |