Sanskrit tools

Sanskrit declension


Declension of कृतध्वंसा kṛtadhvaṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतध्वंसा kṛtadhvaṁsā
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसाः kṛtadhvaṁsāḥ
Vocative कृतध्वंसे kṛtadhvaṁse
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसाः kṛtadhvaṁsāḥ
Accusative कृतध्वंसाम् kṛtadhvaṁsām
कृतध्वंसे kṛtadhvaṁse
कृतध्वंसाः kṛtadhvaṁsāḥ
Instrumental कृतध्वंसया kṛtadhvaṁsayā
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसाभिः kṛtadhvaṁsābhiḥ
Dative कृतध्वंसायै kṛtadhvaṁsāyai
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसाभ्यः kṛtadhvaṁsābhyaḥ
Ablative कृतध्वंसायाः kṛtadhvaṁsāyāḥ
कृतध्वंसाभ्याम् kṛtadhvaṁsābhyām
कृतध्वंसाभ्यः kṛtadhvaṁsābhyaḥ
Genitive कृतध्वंसायाः kṛtadhvaṁsāyāḥ
कृतध्वंसयोः kṛtadhvaṁsayoḥ
कृतध्वंसानाम् kṛtadhvaṁsānām
Locative कृतध्वंसायाम् kṛtadhvaṁsāyām
कृतध्वंसयोः kṛtadhvaṁsayoḥ
कृतध्वंसासु kṛtadhvaṁsāsu