| Singular | Dual | Plural |
Nominativo |
कृतध्वंसा
kṛtadhvaṁsā
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसाः
kṛtadhvaṁsāḥ
|
Vocativo |
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसाः
kṛtadhvaṁsāḥ
|
Acusativo |
कृतध्वंसाम्
kṛtadhvaṁsām
|
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसाः
kṛtadhvaṁsāḥ
|
Instrumental |
कृतध्वंसया
kṛtadhvaṁsayā
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसाभिः
kṛtadhvaṁsābhiḥ
|
Dativo |
कृतध्वंसायै
kṛtadhvaṁsāyai
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसाभ्यः
kṛtadhvaṁsābhyaḥ
|
Ablativo |
कृतध्वंसायाः
kṛtadhvaṁsāyāḥ
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसाभ्यः
kṛtadhvaṁsābhyaḥ
|
Genitivo |
कृतध्वंसायाः
kṛtadhvaṁsāyāḥ
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसानाम्
kṛtadhvaṁsānām
|
Locativo |
कृतध्वंसायाम्
kṛtadhvaṁsāyām
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसासु
kṛtadhvaṁsāsu
|