Sanskrit tools

Sanskrit declension


Declension of कृतध्वज kṛtadhvaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतध्वजः kṛtadhvajaḥ
कृतध्वजौ kṛtadhvajau
कृतध्वजाः kṛtadhvajāḥ
Vocative कृतध्वज kṛtadhvaja
कृतध्वजौ kṛtadhvajau
कृतध्वजाः kṛtadhvajāḥ
Accusative कृतध्वजम् kṛtadhvajam
कृतध्वजौ kṛtadhvajau
कृतध्वजान् kṛtadhvajān
Instrumental कृतध्वजेन kṛtadhvajena
कृतध्वजाभ्याम् kṛtadhvajābhyām
कृतध्वजैः kṛtadhvajaiḥ
Dative कृतध्वजाय kṛtadhvajāya
कृतध्वजाभ्याम् kṛtadhvajābhyām
कृतध्वजेभ्यः kṛtadhvajebhyaḥ
Ablative कृतध्वजात् kṛtadhvajāt
कृतध्वजाभ्याम् kṛtadhvajābhyām
कृतध्वजेभ्यः kṛtadhvajebhyaḥ
Genitive कृतध्वजस्य kṛtadhvajasya
कृतध्वजयोः kṛtadhvajayoḥ
कृतध्वजानाम् kṛtadhvajānām
Locative कृतध्वजे kṛtadhvaje
कृतध्वजयोः kṛtadhvajayoḥ
कृतध्वजेषु kṛtadhvajeṣu