| Singular | Dual | Plural |
Nominativo |
कृतध्वजः
kṛtadhvajaḥ
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजाः
kṛtadhvajāḥ
|
Vocativo |
कृतध्वज
kṛtadhvaja
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजाः
kṛtadhvajāḥ
|
Acusativo |
कृतध्वजम्
kṛtadhvajam
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजान्
kṛtadhvajān
|
Instrumental |
कृतध्वजेन
kṛtadhvajena
|
कृतध्वजाभ्याम्
kṛtadhvajābhyām
|
कृतध्वजैः
kṛtadhvajaiḥ
|
Dativo |
कृतध्वजाय
kṛtadhvajāya
|
कृतध्वजाभ्याम्
kṛtadhvajābhyām
|
कृतध्वजेभ्यः
kṛtadhvajebhyaḥ
|
Ablativo |
कृतध्वजात्
kṛtadhvajāt
|
कृतध्वजाभ्याम्
kṛtadhvajābhyām
|
कृतध्वजेभ्यः
kṛtadhvajebhyaḥ
|
Genitivo |
कृतध्वजस्य
kṛtadhvajasya
|
कृतध्वजयोः
kṛtadhvajayoḥ
|
कृतध्वजानाम्
kṛtadhvajānām
|
Locativo |
कृतध्वजे
kṛtadhvaje
|
कृतध्वजयोः
kṛtadhvajayoḥ
|
कृतध्वजेषु
kṛtadhvajeṣu
|