Sanskrit tools

Sanskrit declension


Declension of कृतनखा kṛtanakhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनखा kṛtanakhā
कृतनखे kṛtanakhe
कृतनखाः kṛtanakhāḥ
Vocative कृतनखे kṛtanakhe
कृतनखे kṛtanakhe
कृतनखाः kṛtanakhāḥ
Accusative कृतनखाम् kṛtanakhām
कृतनखे kṛtanakhe
कृतनखाः kṛtanakhāḥ
Instrumental कृतनखया kṛtanakhayā
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखाभिः kṛtanakhābhiḥ
Dative कृतनखायै kṛtanakhāyai
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखाभ्यः kṛtanakhābhyaḥ
Ablative कृतनखायाः kṛtanakhāyāḥ
कृतनखाभ्याम् kṛtanakhābhyām
कृतनखाभ्यः kṛtanakhābhyaḥ
Genitive कृतनखायाः kṛtanakhāyāḥ
कृतनखयोः kṛtanakhayoḥ
कृतनखानाम् kṛtanakhānām
Locative कृतनखायाम् kṛtanakhāyām
कृतनखयोः kṛtanakhayoḥ
कृतनखासु kṛtanakhāsu