Singular | Dual | Plural | |
Nominative |
कृतनखा
kṛtanakhā |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Vocative |
कृतनखे
kṛtanakhe |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Accusative |
कृतनखाम्
kṛtanakhām |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Instrumental |
कृतनखया
kṛtanakhayā |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभिः
kṛtanakhābhiḥ |
Dative |
कृतनखायै
kṛtanakhāyai |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभ्यः
kṛtanakhābhyaḥ |
Ablative |
कृतनखायाः
kṛtanakhāyāḥ |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभ्यः
kṛtanakhābhyaḥ |
Genitive |
कृतनखायाः
kṛtanakhāyāḥ |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखानाम्
kṛtanakhānām |
Locative |
कृतनखायाम्
kṛtanakhāyām |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखासु
kṛtanakhāsu |