Singular | Dual | Plural | |
Nominativo |
कृतनखा
kṛtanakhā |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Vocativo |
कृतनखे
kṛtanakhe |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Acusativo |
कृतनखाम्
kṛtanakhām |
कृतनखे
kṛtanakhe |
कृतनखाः
kṛtanakhāḥ |
Instrumental |
कृतनखया
kṛtanakhayā |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभिः
kṛtanakhābhiḥ |
Dativo |
कृतनखायै
kṛtanakhāyai |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभ्यः
kṛtanakhābhyaḥ |
Ablativo |
कृतनखायाः
kṛtanakhāyāḥ |
कृतनखाभ्याम्
kṛtanakhābhyām |
कृतनखाभ्यः
kṛtanakhābhyaḥ |
Genitivo |
कृतनखायाः
kṛtanakhāyāḥ |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखानाम्
kṛtanakhānām |
Locativo |
कृतनखायाम्
kṛtanakhāyām |
कृतनखयोः
kṛtanakhayoḥ |
कृतनखासु
kṛtanakhāsu |