Sanskrit tools

Sanskrit declension


Declension of कृतनन्दन kṛtanandana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनन्दनः kṛtanandanaḥ
कृतनन्दनौ kṛtanandanau
कृतनन्दनाः kṛtanandanāḥ
Vocative कृतनन्दन kṛtanandana
कृतनन्दनौ kṛtanandanau
कृतनन्दनाः kṛtanandanāḥ
Accusative कृतनन्दनम् kṛtanandanam
कृतनन्दनौ kṛtanandanau
कृतनन्दनान् kṛtanandanān
Instrumental कृतनन्दनेन kṛtanandanena
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनैः kṛtanandanaiḥ
Dative कृतनन्दनाय kṛtanandanāya
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनेभ्यः kṛtanandanebhyaḥ
Ablative कृतनन्दनात् kṛtanandanāt
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनेभ्यः kṛtanandanebhyaḥ
Genitive कृतनन्दनस्य kṛtanandanasya
कृतनन्दनयोः kṛtanandanayoḥ
कृतनन्दनानाम् kṛtanandanānām
Locative कृतनन्दने kṛtanandane
कृतनन्दनयोः kṛtanandanayoḥ
कृतनन्दनेषु kṛtanandaneṣu