Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनन्दन kṛtanandana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनन्दनः kṛtanandanaḥ
कृतनन्दनौ kṛtanandanau
कृतनन्दनाः kṛtanandanāḥ
Vocativo कृतनन्दन kṛtanandana
कृतनन्दनौ kṛtanandanau
कृतनन्दनाः kṛtanandanāḥ
Acusativo कृतनन्दनम् kṛtanandanam
कृतनन्दनौ kṛtanandanau
कृतनन्दनान् kṛtanandanān
Instrumental कृतनन्दनेन kṛtanandanena
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनैः kṛtanandanaiḥ
Dativo कृतनन्दनाय kṛtanandanāya
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनेभ्यः kṛtanandanebhyaḥ
Ablativo कृतनन्दनात् kṛtanandanāt
कृतनन्दनाभ्याम् kṛtanandanābhyām
कृतनन्दनेभ्यः kṛtanandanebhyaḥ
Genitivo कृतनन्दनस्य kṛtanandanasya
कृतनन्दनयोः kṛtanandanayoḥ
कृतनन्दनानाम् kṛtanandanānām
Locativo कृतनन्दने kṛtanandane
कृतनन्दनयोः kṛtanandanayoḥ
कृतनन्दनेषु kṛtanandaneṣu