Sanskrit tools

Sanskrit declension


Declension of कृतनामक kṛtanāmaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनामकः kṛtanāmakaḥ
कृतनामकौ kṛtanāmakau
कृतनामकाः kṛtanāmakāḥ
Vocative कृतनामक kṛtanāmaka
कृतनामकौ kṛtanāmakau
कृतनामकाः kṛtanāmakāḥ
Accusative कृतनामकम् kṛtanāmakam
कृतनामकौ kṛtanāmakau
कृतनामकान् kṛtanāmakān
Instrumental कृतनामकेन kṛtanāmakena
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकैः kṛtanāmakaiḥ
Dative कृतनामकाय kṛtanāmakāya
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकेभ्यः kṛtanāmakebhyaḥ
Ablative कृतनामकात् kṛtanāmakāt
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकेभ्यः kṛtanāmakebhyaḥ
Genitive कृतनामकस्य kṛtanāmakasya
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकानाम् kṛtanāmakānām
Locative कृतनामके kṛtanāmake
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकेषु kṛtanāmakeṣu