| Singular | Dual | Plural |
Nominative |
कृतनामकः
kṛtanāmakaḥ
|
कृतनामकौ
kṛtanāmakau
|
कृतनामकाः
kṛtanāmakāḥ
|
Vocative |
कृतनामक
kṛtanāmaka
|
कृतनामकौ
kṛtanāmakau
|
कृतनामकाः
kṛtanāmakāḥ
|
Accusative |
कृतनामकम्
kṛtanāmakam
|
कृतनामकौ
kṛtanāmakau
|
कृतनामकान्
kṛtanāmakān
|
Instrumental |
कृतनामकेन
kṛtanāmakena
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकैः
kṛtanāmakaiḥ
|
Dative |
कृतनामकाय
kṛtanāmakāya
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकेभ्यः
kṛtanāmakebhyaḥ
|
Ablative |
कृतनामकात्
kṛtanāmakāt
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकेभ्यः
kṛtanāmakebhyaḥ
|
Genitive |
कृतनामकस्य
kṛtanāmakasya
|
कृतनामकयोः
kṛtanāmakayoḥ
|
कृतनामकानाम्
kṛtanāmakānām
|
Locative |
कृतनामके
kṛtanāmake
|
कृतनामकयोः
kṛtanāmakayoḥ
|
कृतनामकेषु
kṛtanāmakeṣu
|