Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनामक kṛtanāmaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनामकः kṛtanāmakaḥ
कृतनामकौ kṛtanāmakau
कृतनामकाः kṛtanāmakāḥ
Vocativo कृतनामक kṛtanāmaka
कृतनामकौ kṛtanāmakau
कृतनामकाः kṛtanāmakāḥ
Acusativo कृतनामकम् kṛtanāmakam
कृतनामकौ kṛtanāmakau
कृतनामकान् kṛtanāmakān
Instrumental कृतनामकेन kṛtanāmakena
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकैः kṛtanāmakaiḥ
Dativo कृतनामकाय kṛtanāmakāya
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकेभ्यः kṛtanāmakebhyaḥ
Ablativo कृतनामकात् kṛtanāmakāt
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकेभ्यः kṛtanāmakebhyaḥ
Genitivo कृतनामकस्य kṛtanāmakasya
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकानाम् kṛtanāmakānām
Locativo कृतनामके kṛtanāmake
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकेषु kṛtanāmakeṣu