Sanskrit tools

Sanskrit declension


Declension of कृतनामका kṛtanāmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनामका kṛtanāmakā
कृतनामके kṛtanāmake
कृतनामकाः kṛtanāmakāḥ
Vocative कृतनामके kṛtanāmake
कृतनामके kṛtanāmake
कृतनामकाः kṛtanāmakāḥ
Accusative कृतनामकाम् kṛtanāmakām
कृतनामके kṛtanāmake
कृतनामकाः kṛtanāmakāḥ
Instrumental कृतनामकया kṛtanāmakayā
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकाभिः kṛtanāmakābhiḥ
Dative कृतनामकायै kṛtanāmakāyai
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकाभ्यः kṛtanāmakābhyaḥ
Ablative कृतनामकायाः kṛtanāmakāyāḥ
कृतनामकाभ्याम् kṛtanāmakābhyām
कृतनामकाभ्यः kṛtanāmakābhyaḥ
Genitive कृतनामकायाः kṛtanāmakāyāḥ
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकानाम् kṛtanāmakānām
Locative कृतनामकायाम् kṛtanāmakāyām
कृतनामकयोः kṛtanāmakayoḥ
कृतनामकासु kṛtanāmakāsu