| Singular | Dual | Plural |
Nominativo |
कृतनामका
kṛtanāmakā
|
कृतनामके
kṛtanāmake
|
कृतनामकाः
kṛtanāmakāḥ
|
Vocativo |
कृतनामके
kṛtanāmake
|
कृतनामके
kṛtanāmake
|
कृतनामकाः
kṛtanāmakāḥ
|
Acusativo |
कृतनामकाम्
kṛtanāmakām
|
कृतनामके
kṛtanāmake
|
कृतनामकाः
kṛtanāmakāḥ
|
Instrumental |
कृतनामकया
kṛtanāmakayā
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकाभिः
kṛtanāmakābhiḥ
|
Dativo |
कृतनामकायै
kṛtanāmakāyai
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकाभ्यः
kṛtanāmakābhyaḥ
|
Ablativo |
कृतनामकायाः
kṛtanāmakāyāḥ
|
कृतनामकाभ्याम्
kṛtanāmakābhyām
|
कृतनामकाभ्यः
kṛtanāmakābhyaḥ
|
Genitivo |
कृतनामकायाः
kṛtanāmakāyāḥ
|
कृतनामकयोः
kṛtanāmakayoḥ
|
कृतनामकानाम्
kṛtanāmakānām
|
Locativo |
कृतनामकायाम्
kṛtanāmakāyām
|
कृतनामकयोः
kṛtanāmakayoḥ
|
कृतनामकासु
kṛtanāmakāsu
|