Sanskrit tools

Sanskrit declension


Declension of कृतनाशका kṛtanāśakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनाशका kṛtanāśakā
कृतनाशके kṛtanāśake
कृतनाशकाः kṛtanāśakāḥ
Vocative कृतनाशके kṛtanāśake
कृतनाशके kṛtanāśake
कृतनाशकाः kṛtanāśakāḥ
Accusative कृतनाशकाम् kṛtanāśakām
कृतनाशके kṛtanāśake
कृतनाशकाः kṛtanāśakāḥ
Instrumental कृतनाशकया kṛtanāśakayā
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकाभिः kṛtanāśakābhiḥ
Dative कृतनाशकायै kṛtanāśakāyai
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकाभ्यः kṛtanāśakābhyaḥ
Ablative कृतनाशकायाः kṛtanāśakāyāḥ
कृतनाशकाभ्याम् kṛtanāśakābhyām
कृतनाशकाभ्यः kṛtanāśakābhyaḥ
Genitive कृतनाशकायाः kṛtanāśakāyāḥ
कृतनाशकयोः kṛtanāśakayoḥ
कृतनाशकानाम् kṛtanāśakānām
Locative कृतनाशकायाम् kṛtanāśakāyām
कृतनाशकयोः kṛtanāśakayoḥ
कृतनाशकासु kṛtanāśakāsu