| Singular | Dual | Plural |
Nominativo |
कृतनाशका
kṛtanāśakā
|
कृतनाशके
kṛtanāśake
|
कृतनाशकाः
kṛtanāśakāḥ
|
Vocativo |
कृतनाशके
kṛtanāśake
|
कृतनाशके
kṛtanāśake
|
कृतनाशकाः
kṛtanāśakāḥ
|
Acusativo |
कृतनाशकाम्
kṛtanāśakām
|
कृतनाशके
kṛtanāśake
|
कृतनाशकाः
kṛtanāśakāḥ
|
Instrumental |
कृतनाशकया
kṛtanāśakayā
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकाभिः
kṛtanāśakābhiḥ
|
Dativo |
कृतनाशकायै
kṛtanāśakāyai
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकाभ्यः
kṛtanāśakābhyaḥ
|
Ablativo |
कृतनाशकायाः
kṛtanāśakāyāḥ
|
कृतनाशकाभ्याम्
kṛtanāśakābhyām
|
कृतनाशकाभ्यः
kṛtanāśakābhyaḥ
|
Genitivo |
कृतनाशकायाः
kṛtanāśakāyāḥ
|
कृतनाशकयोः
kṛtanāśakayoḥ
|
कृतनाशकानाम्
kṛtanāśakānām
|
Locativo |
कृतनाशकायाम्
kṛtanāśakāyām
|
कृतनाशकयोः
kṛtanāśakayoḥ
|
कृतनाशकासु
kṛtanāśakāsu
|