| Singular | Dual | Plural |
Nominative |
कृतनाशना
kṛtanāśanā
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Vocative |
कृतनाशने
kṛtanāśane
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Accusative |
कृतनाशनाम्
kṛtanāśanām
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Instrumental |
कृतनाशनया
kṛtanāśanayā
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभिः
kṛtanāśanābhiḥ
|
Dative |
कृतनाशनायै
kṛtanāśanāyai
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभ्यः
kṛtanāśanābhyaḥ
|
Ablative |
कृतनाशनायाः
kṛtanāśanāyāḥ
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभ्यः
kṛtanāśanābhyaḥ
|
Genitive |
कृतनाशनायाः
kṛtanāśanāyāḥ
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनानाम्
kṛtanāśanānām
|
Locative |
कृतनाशनायाम्
kṛtanāśanāyām
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनासु
kṛtanāśanāsu
|