Sanskrit tools

Sanskrit declension


Declension of कृतनाशना kṛtanāśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनाशना kṛtanāśanā
कृतनाशने kṛtanāśane
कृतनाशनाः kṛtanāśanāḥ
Vocative कृतनाशने kṛtanāśane
कृतनाशने kṛtanāśane
कृतनाशनाः kṛtanāśanāḥ
Accusative कृतनाशनाम् kṛtanāśanām
कृतनाशने kṛtanāśane
कृतनाशनाः kṛtanāśanāḥ
Instrumental कृतनाशनया kṛtanāśanayā
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनाभिः kṛtanāśanābhiḥ
Dative कृतनाशनायै kṛtanāśanāyai
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनाभ्यः kṛtanāśanābhyaḥ
Ablative कृतनाशनायाः kṛtanāśanāyāḥ
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनाभ्यः kṛtanāśanābhyaḥ
Genitive कृतनाशनायाः kṛtanāśanāyāḥ
कृतनाशनयोः kṛtanāśanayoḥ
कृतनाशनानाम् kṛtanāśanānām
Locative कृतनाशनायाम् kṛtanāśanāyām
कृतनाशनयोः kṛtanāśanayoḥ
कृतनाशनासु kṛtanāśanāsu