| Singular | Dual | Plural |
Nominativo |
कृतनाशना
kṛtanāśanā
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Vocativo |
कृतनाशने
kṛtanāśane
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Acusativo |
कृतनाशनाम्
kṛtanāśanām
|
कृतनाशने
kṛtanāśane
|
कृतनाशनाः
kṛtanāśanāḥ
|
Instrumental |
कृतनाशनया
kṛtanāśanayā
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभिः
kṛtanāśanābhiḥ
|
Dativo |
कृतनाशनायै
kṛtanāśanāyai
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभ्यः
kṛtanāśanābhyaḥ
|
Ablativo |
कृतनाशनायाः
kṛtanāśanāyāḥ
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनाभ्यः
kṛtanāśanābhyaḥ
|
Genitivo |
कृतनाशनायाः
kṛtanāśanāyāḥ
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनानाम्
kṛtanāśanānām
|
Locativo |
कृतनाशनायाम्
kṛtanāśanāyām
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनासु
kṛtanāśanāsu
|