| Singular | Dual | Plural |
Nominative |
कृतनाशनम्
kṛtanāśanam
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Vocative |
कृतनाशन
kṛtanāśana
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Accusative |
कृतनाशनम्
kṛtanāśanam
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Instrumental |
कृतनाशनेन
kṛtanāśanena
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनैः
kṛtanāśanaiḥ
|
Dative |
कृतनाशनाय
kṛtanāśanāya
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनेभ्यः
kṛtanāśanebhyaḥ
|
Ablative |
कृतनाशनात्
kṛtanāśanāt
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनेभ्यः
kṛtanāśanebhyaḥ
|
Genitive |
कृतनाशनस्य
kṛtanāśanasya
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनानाम्
kṛtanāśanānām
|
Locative |
कृतनाशने
kṛtanāśane
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनेषु
kṛtanāśaneṣu
|