Sanskrit tools

Sanskrit declension


Declension of कृतनाशन kṛtanāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनाशनम् kṛtanāśanam
कृतनाशने kṛtanāśane
कृतनाशनानि kṛtanāśanāni
Vocative कृतनाशन kṛtanāśana
कृतनाशने kṛtanāśane
कृतनाशनानि kṛtanāśanāni
Accusative कृतनाशनम् kṛtanāśanam
कृतनाशने kṛtanāśane
कृतनाशनानि kṛtanāśanāni
Instrumental कृतनाशनेन kṛtanāśanena
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनैः kṛtanāśanaiḥ
Dative कृतनाशनाय kṛtanāśanāya
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनेभ्यः kṛtanāśanebhyaḥ
Ablative कृतनाशनात् kṛtanāśanāt
कृतनाशनाभ्याम् kṛtanāśanābhyām
कृतनाशनेभ्यः kṛtanāśanebhyaḥ
Genitive कृतनाशनस्य kṛtanāśanasya
कृतनाशनयोः kṛtanāśanayoḥ
कृतनाशनानाम् kṛtanāśanānām
Locative कृतनाशने kṛtanāśane
कृतनाशनयोः kṛtanāśanayoḥ
कृतनाशनेषु kṛtanāśaneṣu