| Singular | Dual | Plural |
Nominativo |
कृतनाशनम्
kṛtanāśanam
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Vocativo |
कृतनाशन
kṛtanāśana
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Acusativo |
कृतनाशनम्
kṛtanāśanam
|
कृतनाशने
kṛtanāśane
|
कृतनाशनानि
kṛtanāśanāni
|
Instrumental |
कृतनाशनेन
kṛtanāśanena
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनैः
kṛtanāśanaiḥ
|
Dativo |
कृतनाशनाय
kṛtanāśanāya
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनेभ्यः
kṛtanāśanebhyaḥ
|
Ablativo |
कृतनाशनात्
kṛtanāśanāt
|
कृतनाशनाभ्याम्
kṛtanāśanābhyām
|
कृतनाशनेभ्यः
kṛtanāśanebhyaḥ
|
Genitivo |
कृतनाशनस्य
kṛtanāśanasya
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनानाम्
kṛtanāśanānām
|
Locativo |
कृतनाशने
kṛtanāśane
|
कृतनाशनयोः
kṛtanāśanayoḥ
|
कृतनाशनेषु
kṛtanāśaneṣu
|