Sanskrit tools

Sanskrit declension


Declension of कृतनित्यक्रिया kṛtanityakriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनित्यक्रिया kṛtanityakriyā
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाः kṛtanityakriyāḥ
Vocative कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाः kṛtanityakriyāḥ
Accusative कृतनित्यक्रियाम् kṛtanityakriyām
कृतनित्यक्रिये kṛtanityakriye
कृतनित्यक्रियाः kṛtanityakriyāḥ
Instrumental कृतनित्यक्रियया kṛtanityakriyayā
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियाभिः kṛtanityakriyābhiḥ
Dative कृतनित्यक्रियायै kṛtanityakriyāyai
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियाभ्यः kṛtanityakriyābhyaḥ
Ablative कृतनित्यक्रियायाः kṛtanityakriyāyāḥ
कृतनित्यक्रियाभ्याम् kṛtanityakriyābhyām
कृतनित्यक्रियाभ्यः kṛtanityakriyābhyaḥ
Genitive कृतनित्यक्रियायाः kṛtanityakriyāyāḥ
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियाणाम् kṛtanityakriyāṇām
Locative कृतनित्यक्रियायाम् kṛtanityakriyāyām
कृतनित्यक्रिययोः kṛtanityakriyayoḥ
कृतनित्यक्रियासु kṛtanityakriyāsu