| Singular | Dual | Plural |
Nominativo |
कृतनित्यक्रिया
kṛtanityakriyā
|
कृतनित्यक्रिये
kṛtanityakriye
|
कृतनित्यक्रियाः
kṛtanityakriyāḥ
|
Vocativo |
कृतनित्यक्रिये
kṛtanityakriye
|
कृतनित्यक्रिये
kṛtanityakriye
|
कृतनित्यक्रियाः
kṛtanityakriyāḥ
|
Acusativo |
कृतनित्यक्रियाम्
kṛtanityakriyām
|
कृतनित्यक्रिये
kṛtanityakriye
|
कृतनित्यक्रियाः
kṛtanityakriyāḥ
|
Instrumental |
कृतनित्यक्रियया
kṛtanityakriyayā
|
कृतनित्यक्रियाभ्याम्
kṛtanityakriyābhyām
|
कृतनित्यक्रियाभिः
kṛtanityakriyābhiḥ
|
Dativo |
कृतनित्यक्रियायै
kṛtanityakriyāyai
|
कृतनित्यक्रियाभ्याम्
kṛtanityakriyābhyām
|
कृतनित्यक्रियाभ्यः
kṛtanityakriyābhyaḥ
|
Ablativo |
कृतनित्यक्रियायाः
kṛtanityakriyāyāḥ
|
कृतनित्यक्रियाभ्याम्
kṛtanityakriyābhyām
|
कृतनित्यक्रियाभ्यः
kṛtanityakriyābhyaḥ
|
Genitivo |
कृतनित्यक्रियायाः
kṛtanityakriyāyāḥ
|
कृतनित्यक्रिययोः
kṛtanityakriyayoḥ
|
कृतनित्यक्रियाणाम्
kṛtanityakriyāṇām
|
Locativo |
कृतनित्यक्रियायाम्
kṛtanityakriyāyām
|
कृतनित्यक्रिययोः
kṛtanityakriyayoḥ
|
कृतनित्यक्रियासु
kṛtanityakriyāsu
|