Sanskrit tools

Sanskrit declension


Declension of कृतनिश्चया kṛtaniścayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतनिश्चया kṛtaniścayā
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Vocative कृतनिश्चये kṛtaniścaye
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Accusative कृतनिश्चयाम् kṛtaniścayām
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Instrumental कृतनिश्चयया kṛtaniścayayā
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभिः kṛtaniścayābhiḥ
Dative कृतनिश्चयायै kṛtaniścayāyai
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभ्यः kṛtaniścayābhyaḥ
Ablative कृतनिश्चयायाः kṛtaniścayāyāḥ
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभ्यः kṛtaniścayābhyaḥ
Genitive कृतनिश्चयायाः kṛtaniścayāyāḥ
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयानाम् kṛtaniścayānām
Locative कृतनिश्चयायाम् kṛtaniścayāyām
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयासु kṛtaniścayāsu