Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतनिश्चया kṛtaniścayā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतनिश्चया kṛtaniścayā
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Vocativo कृतनिश्चये kṛtaniścaye
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Acusativo कृतनिश्चयाम् kṛtaniścayām
कृतनिश्चये kṛtaniścaye
कृतनिश्चयाः kṛtaniścayāḥ
Instrumental कृतनिश्चयया kṛtaniścayayā
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभिः kṛtaniścayābhiḥ
Dativo कृतनिश्चयायै kṛtaniścayāyai
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभ्यः kṛtaniścayābhyaḥ
Ablativo कृतनिश्चयायाः kṛtaniścayāyāḥ
कृतनिश्चयाभ्याम् kṛtaniścayābhyām
कृतनिश्चयाभ्यः kṛtaniścayābhyaḥ
Genitivo कृतनिश्चयायाः kṛtaniścayāyāḥ
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयानाम् kṛtaniścayānām
Locativo कृतनिश्चयायाम् kṛtaniścayāyām
कृतनिश्चययोः kṛtaniścayayoḥ
कृतनिश्चयासु kṛtaniścayāsu