Sanskrit tools

Sanskrit declension


Declension of कृतनिश्चयिन् kṛtaniścayin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतनिश्चयी kṛtaniścayī
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Vocative कृतनिश्चयिन् kṛtaniścayin
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Accusative कृतनिश्चयिनम् kṛtaniścayinam
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Instrumental कृतनिश्चयिना kṛtaniścayinā
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभिः kṛtaniścayibhiḥ
Dative कृतनिश्चयिने kṛtaniścayine
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभ्यः kṛtaniścayibhyaḥ
Ablative कृतनिश्चयिनः kṛtaniścayinaḥ
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभ्यः kṛtaniścayibhyaḥ
Genitive कृतनिश्चयिनः kṛtaniścayinaḥ
कृतनिश्चयिनोः kṛtaniścayinoḥ
कृतनिश्चयिनाम् kṛtaniścayinām
Locative कृतनिश्चयिनि kṛtaniścayini
कृतनिश्चयिनोः kṛtaniścayinoḥ
कृतनिश्चयिषु kṛtaniścayiṣu